A 468-35 Bhaumavratapūjāvidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 468/35
Title: Bhaumavratapūjāvidhi
Dimensions: 21.5 x 8 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1450
Remarks:
Reel No. A 468-35 Inventory No. 10776
Title Bhaumavratapūjāvidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 21.5 x 8.0 cm
Folios 11
Lines per Folio 6
Foliation figures on the verso, inthe upper left-hand margin under the abbreviation bhau. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/1450
Manuscript Features
Folios are available up to the 11v.
Excerpts
«Begining:»
śrīgaṇeśāya namaḥ || ||
atha bhaumavratam ||
mārgaśīrṣe tha vaiśākhe tasyāraṃbhaḥ praśasyate ||
tastra śuklapakṣe svasya candratārānukūle bhaume hni aruṇodaye apāmārgakāṣṭhena dantadhāvanaṃ kṛtvā nadyādau gatvā maunena tilāmalakakalkai[s] snātvā raktavastre raktottarīyañ ca dhṛtvā sandhyābandhanaṃ(!) vidhāya raktacandanaraktākṣataraktapuṣpais tāmrapātrasthitatoyenāṅgārakagāyatrīṃ paṭhann aṣṭottaraśatam arghyaṃ bhaumāya dattvā svagṛham āgatya vitastimātraṃ raktāyā gār gomayamūtrābhyāṃ vilipya || (fol. 1v1–6)
End
tatraivāṣṭadikṣu brāhmāddyaṣṭamātṛḥ(!) pūjayat || brāhmyai namaḥ | māheśvaryai | kaumāryai | vaiṣṇavyai | vārāhyai | indrāṇyai | cāmuṇḍāyai | mahālakṣmyai || tataḥ prācyādidikpālān vajrādīn āyudhānś(!) ca pūjayet || laṃ indrāya namaḥ | raṃ agnaye namaḥ | raṃ yamāya kṣaṃ nirṛtaye vaṃ varuṇāya yaṃ vāyave saṃ kuverāya haṃ īśānāya | pūrveśānayor madhye | vaṃ brahmaṇe namaḥ || adho nirṛta(!)varuṇayor madhye anantāya namaḥ | tataḥ pūrvādi (fol. 11v2–6)
=== Colophon ===x
Microfilm Details
Reel No. A 468/35
Date of Filming 25-12-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 22-05-2009
Bibliography