A 468-35 Bhaumavratapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/35
Title: Bhaumavratapūjāvidhi
Dimensions: 21.5 x 8 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1450
Remarks:


Reel No. A 468-35 Inventory No. 10776

Title Bhaumavratapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.5 x 8.0 cm

Folios 11

Lines per Folio 6

Foliation figures on the verso, inthe upper left-hand margin under the abbreviation bhau. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/1450

Manuscript Features

Folios are available up to the 11v.

Excerpts

«Begining:»

śrīgaṇeśāya namaḥ || ||

atha bhaumavratam ||

mārgaśīrṣe tha vaiśākhe tasyāraṃbhaḥ praśasyate ||

tastra śuklapakṣe svasya candratārānukūle bhaume hni aruṇodaye apāmārgakāṣṭhena dantadhāvanaṃ kṛtvā nadyādau gatvā maunena tilāmalakakalkai[s] snātvā raktavastre raktottarīyañ ca dhṛtvā sandhyābandhanaṃ(!) vidhāya raktacandanaraktākṣataraktapuṣpais tāmrapātrasthitatoyenāṅgārakagāyatrīṃ paṭhann aṣṭottaraśatam arghyaṃ bhaumāya dattvā svagṛham āgatya vitastimātraṃ raktāyā gār gomayamūtrābhyāṃ vilipya || (fol. 1v1­–6)

End

tatraivāṣṭadikṣu brāhmāddyaṣṭamātṛḥ(!) pūjayat || brāhmyai namaḥ | māheśvaryai | kaumāryai | vaiṣṇavyai | vārāhyai | indrāṇyai | cāmuṇḍāyai | mahālakṣmyai || tataḥ prācyādidikpālān vajrādīn āyudhānś(!) ca pūjayet || laṃ indrāya namaḥ | raṃ agnaye namaḥ | raṃ yamāya kṣaṃ nirṛtaye vaṃ varuṇāya yaṃ vāyave saṃ kuverāya haṃ īśānāya | pūrveśānayor madhye | vaṃ brahmaṇe namaḥ || adho nirṛta(!)varuṇayor madhye anantāya namaḥ | tataḥ pūrvādi (fol. 11v2–6)

=== Colophon ===x

Microfilm Details

Reel No. A 468/35

Date of Filming 25-12-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 22-05-2009

Bibliography